Original

एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ॥ ३४ ॥

Segmented

एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् त्रासयन्तो रणे पार्थान् सृञ्जयांः च सहस्रशः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
त्रासयन्तो त्रासय् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i