Original

पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते ।शत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः ॥ ३३ ॥

Segmented

पश्य पार्थ धनुः श्रेष्ठम् विकर्षन् साधु शोभते शत्रूञ् जित्वा यथा शक्रो देव-संघैः समावृतः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=2,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
जित्वा जि pos=vi
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part