Original

एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् ।दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥ ३२ ॥

Segmented

एष कर्णो रणे जित्वा पाञ्चालान् पाण्डु-सृञ्जयान् दिशो विप्रेक्षते सर्वास् त्वद्-अर्थम् इति मे मतिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जित्वा जि pos=vi
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
विप्रेक्षते विप्रेक्ष् pos=v,p=3,n=s,l=lat
सर्वास् सर्व pos=n,g=f,c=2,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s