Original

एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना ।शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ॥ ३१ ॥

Segmented

एतान् पश्य च पाञ्चालान् द्राव्यमाणान् महात्मना शक्रेण इव यथा दैत्यान् हन्यमानान् महा-आहवे

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्राव्यमाणान् द्रावय् pos=va,g=m,c=2,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
यथा यथा pos=i
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
हन्यमानान् हन् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s