Original

असौ धावति राधेयो भीमसेनरथं प्रति ।किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ॥ ३० ॥

Segmented

असौ धावति राधेयो भीमसेन-रथम् प्रति किरञ् शर-शतानि इव विनिघ्नंस् तव वाहिनीम्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
धावति धाव् pos=v,p=3,n=s,l=lat
राधेयो राधेय pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
इव इव pos=i
विनिघ्नंस् विनिहन् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s