Original

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह ।रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ २९ ॥

Segmented

हस्ति-कक्ष्याम् रणे पश्य चरन्तीम् तत्र तत्र ह रथ-स्थम् सूतपुत्रस्य केतुम् केतुमताम् वर

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
चरन्तीम् चर् pos=va,g=f,c=2,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
केतुमताम् केतुमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s