Original

रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः ।द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ॥ २८ ॥

Segmented

रथानाम् द्रवताम् वृन्दम् पश्य पार्थ समन्ततः द्राव्यमाणम् रणे च एव कर्णा अमित्र-कर्शिना

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
वृन्दम् वृन्द pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
द्राव्यमाणम् द्रावय् pos=va,g=n,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कर्णा कर्ण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शिना कर्शिन् pos=a,g=m,c=3,n=s