Original

एते भारत मातङ्गाः कर्णेनाभिहता रणे ।आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥ २७ ॥

Segmented

एते भारत मातङ्गाः कर्णा अभिहताः रणे आर्त-नादान् विकुर्वाणा विद्रवन्ति दिशो दश

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
कर्णा कर्ण pos=n,g=m,c=3,n=s
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
आर्त आर्त pos=a,comp=y
नादान् नाद pos=n,g=m,c=2,n=p
विकुर्वाणा विकृ pos=va,g=m,c=1,n=p,f=part
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p