Original

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥ २६ ॥

Segmented

एते द्रवन्ति रथिनस् त्वदीयाः पाण्डु-नन्दन पश्य पश्य यथा पार्थ गच्छन्त्य् एते महा-रथाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
रथिनस् रथिन् pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
गच्छन्त्य् गम् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p