Original

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ २४ ॥

Segmented

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो पाञ्चालानाम् च सर्वेषाम् चेदीनाम् च एव भारत

Analysis

Word Lemma Parse
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
शतानीकस्य शतानीक pos=n,g=m,c=6,n=s
वा वा pos=i
विभो विभु pos=a,g=m,c=8,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s