Original

न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः ।पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥ २३ ॥

Segmented

न केतुः दृश्यते राज्ञः कर्णेन निहतः शरैः पश्यतोः यमयोः पार्थ सात्यकेः च शिखण्डिनः

Analysis

Word Lemma Parse
pos=i
केतुः केतु pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
राज्ञः राजन् pos=n,g=m,c=6,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
पश्यतोः दृश् pos=va,g=m,c=6,n=d,f=part
यमयोः यम pos=n,g=m,c=6,n=d
पार्थ पार्थ pos=n,g=m,c=8,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s