Original

यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः ।त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ॥ २२ ॥

Segmented

यथा एनम् अनुवर्तन्ते पाञ्चालाः सह पाण्डवैः त्वरमाणास् त्वरा-काले सर्व-शस्त्र-भृताम् वराः मज्जन्तम् इव पाताले बलिनो ऽप्य् उज्जिहीर्षवः

Analysis

Word Lemma Parse
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
त्वरमाणास् त्वर् pos=va,g=m,c=1,n=p,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p
मज्जन्तम् मज्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पाताले पाताल pos=n,g=m,c=7,n=s
बलिनो बलिन् pos=a,g=m,c=1,n=p
ऽप्य् अपि pos=i
उज्जिहीर्षवः उज्जिहीर्षु pos=a,g=m,c=1,n=p