Original

स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च ।प्रच्छादयन्तो राजानमनुयान्ति महारथाः ।आतुरो मे मतो राजा संनिषेव्यश्च भारत ॥ २१ ॥

Segmented

स्थूणाकर्ण-इन्द्रजालेन पार्थ पाशुपतेन च प्रच्छादयन्तो राजानम् अनुयान्ति महा-रथाः आतुरो मे मतो राजा संनिषेव्यः च भारत

Analysis

Word Lemma Parse
स्थूणाकर्ण स्थूणाकर्ण pos=n,comp=y
इन्द्रजालेन इन्द्रजाल pos=n,g=n,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पाशुपतेन पाशुपत pos=a,g=n,c=3,n=s
pos=i
प्रच्छादयन्तो प्रच्छादय् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
आतुरो आतुर pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
संनिषेव्यः संनिषेव् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भारत भारत pos=n,g=m,c=8,n=s