Original

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥ २० ॥

Segmented

युधिष्ठिरम् पाण्डवेयम् हत इति भरत-ऋषभ संचोदयत्य् असौ कर्णो धार्तराष्ट्रान् महा-बलान्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पाण्डवेयम् पाण्डवेय pos=n,g=m,c=2,n=s
हत हन् pos=v,p=2,n=p,l=lot
इति इति pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
संचोदयत्य् संचोदय् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p