Original

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ॥ २ ॥

Segmented

एष पाण्डव ते भ्राता धार्तराष्ट्रैः महा-बलैः जिघांसुभिः महा-इष्वासैः द्रुतम् पार्थ अनुसर्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
जिघांसुभिः जिघांसु pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
द्रुतम् द्रुतम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
अनुसर्यते अनुसृ pos=v,p=3,n=s,l=lat