Original

तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः ।अन्यैरपि च पार्थस्य हृतं वर्म महारथैः ॥ १६ ॥

Segmented

तस्य एवम् युध्यमानस्य संग्रामे संयत-आत्मनः अन्यैः अपि च पार्थस्य हृतम् वर्म महा-रथैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
संयत संयम् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
वर्म वर्मन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p