Original

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे ।सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ॥ १५ ॥

Segmented

राधेयः पाण्डव-श्रेष्ठम् शक्तः पीडयितुम् रणे सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः

Analysis

Word Lemma Parse
राधेयः राधेय pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
पीडयितुम् पीडय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
शूरो शूर pos=n,g=m,c=1,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p