Original

दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः ।संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥ १३ ॥

Segmented

दुर्योधनस्य शूरस्य शर-ओघान् शीघ्रम् अस्यतः संक्रुद्धस्य अन्तकस्य इव को वेगम् संसहेद् रणे

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
संक्रुद्धस्य संक्रुध् pos=va,g=m,c=6,n=s,f=part
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s
इव इव pos=i
को pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
संसहेद् संसह् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s