Original

दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च ।कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ॥ १२ ॥

Segmented

दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च कर्णस्य च इषु-वेगः वै पर्वतान् अपि दारयेत्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
इषु इषु pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
वै वै pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
अपि अपि pos=i
दारयेत् दारय् pos=v,p=3,n=s,l=vidhilin