Original

यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव ।नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् ॥ ११ ॥

Segmented

यथा युक्तम् अनीकम् हि धार्तराष्ट्रस्य पाण्डव न अस्य शक्रो ऽपि मुच्येत सम्प्राप्तो बाण-गोचरम्

Analysis

Word Lemma Parse
यथा यथा pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
अनीकम् अनीक pos=n,g=n,c=1,n=s
हि हि pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s