Original

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ॥ १० ॥

Segmented

मृत्योः मुख-गतम् मन्ये कुन्ती-पुत्रम् युधिष्ठिरम् हुतम् अग्नौ च भद्रम् ते दुर्योधन-वशम् गतम्

Analysis

Word Lemma Parse
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
मुख मुख pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
हुतम् हु pos=va,g=m,c=2,n=s,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part