Original

ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः ।शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥ ९ ॥

Segmented

ते वर्म हेम-विकृतम् भित्त्वा तस्य महात्मनः शोणित-अक्ताः व्यराजन्त शक्रगोपा इव अनघ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
भित्त्वा भिद् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शोणित शोणित pos=n,comp=y
अक्ताः अञ्ज् pos=va,g=m,c=1,n=p,f=part
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
शक्रगोपा शक्रगोप pos=n,g=m,c=1,n=p
इव इव pos=i
अनघ अनघ pos=a,g=m,c=8,n=s