Original

विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः ।पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ।ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः ॥ ८ ॥

Segmented

विजयम् तु धनुः-श्रेष्ठम् विधुन्वानो महा-रथः पार्षतस्य धनुः छित्त्वा शरान् आशीविष-उपमान् ताडयामास संक्रुद्धः पार्षतम् नवभिः शरैः

Analysis

Word Lemma Parse
विजयम् विजय pos=n,g=m,c=2,n=s
तु तु pos=i
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p