Original

धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा ।ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७ ॥

Segmented

धृष्टद्युम्नस् तु राधेयम् शरेण नत-पर्वणा ताडयामास संक्रुद्धस् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan