Original

तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ।तयोरासीन्महाराज संग्रामो लोमहर्षणः ॥ ६ ॥

Segmented

तम् आसाद्य तु ते कर्णम् व्यशीर्यन्त महा-रथाः यथा अचलम् समासाद्य जल-ओघाः सर्वतोदिशम् तयोः आसीन् महा-राज संग्रामो लोम-हर्षणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
व्यशीर्यन्त विशृ pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
जल जल pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s