Original

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् ।रथेनातिपताकेन मनोमारुतरंहसा ॥ ५७ ॥

Segmented

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डव-भाषितम् रथेन अति पताकेन मनः-मारुत-रंहस्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
पाण्डव पाण्डव pos=n,comp=y
भाषितम् भाषित pos=n,g=n,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अति अति pos=i
पताकेन पताका pos=n,g=m,c=3,n=s
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=3,n=s