Original

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥ ५५ ॥

Segmented

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः सिंहनादः च संजज्ञे दृष्ट्वा घोरम् महा-अद्भुतम्

Analysis

Word Lemma Parse
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s