Original

अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः ।मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥ ५४ ॥

Segmented

अथ उत्क्रुष्टम् महा-राज पाञ्चालैः जित-काशिन् मोक्षितम् पार्षतम् दृष्ट्वा द्रोणपुत्रम् च पीडितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्क्रुष्टम् उत्क्रुश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
मोक्षितम् मोक्षय् pos=va,g=m,c=2,n=s,f=part
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part