Original

तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् ।अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥ ५३ ॥

Segmented

तम् तु हित्वा हतम् वीरम् सारथिः शत्रु-कर्शनम् अपोवाह रथेन आजौ त्वरमाणो रण-अजिरात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
हित्वा हा pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनम् कर्शन pos=a,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s