Original

ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः ।अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ।द्वैरथं चापि पार्थेन कामयानो महारणे ॥ ५२ ॥

Segmented

ततः कर्णो महा-राज व्याक्षिपद् विजयम् धनुः अर्जुनम् समरे क्रुद्धः प्रेक्षमाणो मुहुः मुहुः द्वैरथम् च अपि पार्थेन कामयानो महा-रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
विजयम् विजय pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s