Original

क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् ।द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ।स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥ ५० ॥

Segmented

क्रोधितस् तु रणे पार्थो नाराचम् काल-संमितम् द्रोणपुत्राय चिक्षेप काल-दण्डम् इव अपरम् स ब्राह्मणस्य अंस-देशे निपपात महा-द्युतिः

Analysis

Word Lemma Parse
क्रोधितस् क्रोधय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
नाराचम् नाराच pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
द्रोणपुत्राय द्रोणपुत्र pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
काल काल pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अंस अंस pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s