Original

आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः ।दधारैको रणे कर्णो जलौघानिव पर्वतः ॥ ५ ॥

Segmented

आगच्छमानांस् तान् संख्ये प्रहृष्टान् विजय-एषिन् दधार एकः रणे कर्णो जल-ओघान् इव पर्वतः

Analysis

Word Lemma Parse
आगच्छमानांस् आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रहृष्टान् प्रहृष् pos=va,g=m,c=2,n=p,f=part
विजय विजय pos=n,comp=y
एषिन् एषिन् pos=a,g=m,c=2,n=p
दधार धृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s