Original

अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत् ॥ ४९ ॥

Segmented

अर्जुनो ऽपि महा-राज द्रौणिम् विव्याध पत्रिभिः तम् द्रोणपुत्रः संक्रुद्धो बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
बाह्वोः बाहु pos=n,g=m,c=6,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan