Original

ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥ ४६ ॥

Segmented

ते शरा हेम-विकृताः गाण्डीव-प्रेषिताः भृशम् द्रौणिम् आसाद्य विविशुः वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p