Original

विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर ।शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥ ४५ ॥

Segmented

विकृष्यमाणम् दृष्ट्वा एव धृष्टद्युम्नम् जनेश्वर शरांः चिक्षेप वै पार्थो द्रौणिम् प्रति महा-बलः

Analysis

Word Lemma Parse
विकृष्यमाणम् विकृष् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
शरांः शर pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वै वै pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s