Original

दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ ।धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥ ४४ ॥

Segmented

दृष्ट्वा आया महा-वीर्यौ उभौ कृष्ण-धनंजयौ धृष्टद्युम्न-वधे राजंः चक्रे यत्नम् महा-बलः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
आया आया pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
राजंः राजन् pos=n,g=m,c=8,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यत्नम् यत्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s