Original

ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः ।पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥ ४३ ॥

Segmented

ते हयाः चन्द्र-संकाशाः केशवेन प्रचोदिताः पिबन्त इव तद् व्योम जग्मुः द्रौणि-रथम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
केशवेन केशव pos=n,g=m,c=3,n=s
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part
पिबन्त पा pos=v,p=3,n=p,l=lat
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
द्रौणि द्रौणि pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i