Original

तं मोचय महाबाहो पार्षतं शत्रुतापनम् ।द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥ ४१ ॥

Segmented

तम् मोचय महा-बाहो पार्षतम् शत्रु-तापनम् द्रौणेः आस्यम् अनुप्राप्तम् मृत्योः आस्य-गतम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मोचय मोचय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्य आस्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i