Original

एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् ।पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ।यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥ ४० ॥

Segmented

एतस्मिन्न् एव काले तु माधवो ऽर्जुनम् अब्रवीत् पश्य पार्थ यथा द्रौणिः पार्षतस्य वधम् प्रति यत्नम् करोति विपुलम् हन्याच् च एनम् असंशयम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
माधवो माधव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
यथा यथा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
विपुलम् विपुल pos=a,g=m,c=2,n=s
हन्याच् हन् pos=v,p=3,n=s,l=vidhilin
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
असंशयम् असंशयम् pos=i