Original

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥ ४ ॥

Segmented

धृष्टद्युम्नो महा-राज सहितः सर्व-राजभिः कर्णम् एव अभिदुद्राव पाण्डवाः च महा-रथाः

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p