Original

आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः ।गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥ ३९ ॥

Segmented

आसीद् आद्रवतो राजन् वेगस् तस्य महात्मनः गरुᄆअस्य इव पततो जिघृक्षोः पन्नग-उत्तमम्

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
आद्रवतो आद्रु pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वेगस् वेग pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गरुᄆअस्य गरुड pos=n,g=m,c=6,n=s
इव इव pos=i
पततो पत् pos=va,g=m,c=6,n=s,f=part
जिघृक्षोः जिघृक्षु pos=a,g=m,c=6,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s