Original

तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् ।अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥ ३८ ॥

Segmented

तस्य अन्तम् इषुभी राजन् यदा द्रौणिः न जग्मिवान् अथ त्यक्त्वा धनुः वीरः पार्षतम् त्वरितो ऽन्वगात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
इषुभी इषु pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यदा यदा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
जग्मिवान् गम् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
त्यक्त्वा त्यज् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun