Original

धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् ।शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ।नातरद्भरतश्रेष्ठ यतमानो महारथः ॥ ३७ ॥

Segmented

धृष्टद्युम्नम् तु विरथम् हत-अश्वम् छिन्न-कार्मुकम् शरैः च बहुधा विद्धम् अस्त्रैः च शकलीकृतम् न अतरत् भरत-श्रेष्ठ यतमानो महा-रथः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
तु तु pos=i
विरथम् विरथ pos=a,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
विद्धम् व्यध् pos=va,g=m,c=2,n=s,f=part
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
pos=i
शकलीकृतम् शकलीकृ pos=va,g=m,c=2,n=s,f=part
pos=i
अतरत् तृ pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s