Original

द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ।चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ३६ ॥

Segmented

द्रौणिस् तद् अपि राज-इन्द्र भल्लैः क्षिप्रम् महा-रथः रथाद् अनवरूढस्य तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
द्रौणिस् द्रौणि pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भल्लैः भल्ल pos=n,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अनवरूढस्य अनवरूढ pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan