Original

स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ।हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥ ३४ ॥

Segmented

स पार्षतस्य राज-इन्द्र धनुः शक्तिम् गदाम् ध्वजम् हयान् सूतम् रथम् च एव निमेषाद् व्यधमत् शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निमेषाद् निमेष pos=n,g=m,c=5,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p