Original

धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् ।तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥ ३३ ॥

Segmented

तद् अपास्य धनुः छिन्नम् अन्यद् आदत्त कार्मुकम् वेगवत् समरे घोरम् शरांः च आशीविष-उपमान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p