Original

राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः ।द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ।एकः स वारयामास प्रेक्षणीयः समन्ततः ॥ ३२ ॥

Segmented

राधेयो ऽपि महा-राज पाञ्चालान् सह पाण्डवैः द्रौपदेयान् युधामन्युम् सात्यकिम् च महा-रथम् एकः स वारयामास प्रेक्षणीयः समन्ततः

Analysis

Word Lemma Parse
राधेयो राधेय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
प्रेक्षणीयः प्रेक्षणीय pos=a,g=m,c=1,n=s
समन्ततः समन्ततः pos=i