Original

तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् ।शरैः संछादयामास सूतपुत्रस्य पश्यतः ॥ ३१ ॥

Segmented

तथा एव पार्षतो राजन् द्रौणिम् आहव-शोभिनम् शरैः संछादयामास सूतपुत्रस्य पश्यतः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पार्षतो पार्षत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part