Original

नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः ।दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥ ३० ॥

Segmented

न एव अन्तरिक्षम् न दिशो न एव योधाः समन्ततः दृश्यन्ते वै महा-राज शरैः छन्नाः सहस्रशः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
योधाः योध pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वै वै pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
सहस्रशः सहस्रशस् pos=i