Original

तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके ।संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत ॥ ३ ॥

Segmented

तस्मिन् प्रवृत्ते संग्रामे तुमुले शोणित-उदके संशप्तकेषु शूरेषु किंचिद् शिष्टेषु भारत

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
शोणित शोणित pos=n,comp=y
उदके उदक pos=n,g=m,c=7,n=s
संशप्तकेषु संशप्तक pos=n,g=m,c=7,n=p
शूरेषु शूर pos=n,g=m,c=7,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शिष्टेषु शिष् pos=va,g=m,c=7,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s